E 169-6 Harivaṃśa

Manuscript culture infobox

Filmed in: E 169/6
Title: Harivaṃśa
Dimensions: 36.8 x 10.9 cm x 438 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 856
Acc No.:
Remarks:

Reel No. E 169/6

Title Harivaṃśa

Remarks assigned to the Mahābhārata

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.8 x 10.9 cm

Folios 438

Lines per Folio 9

Foliation figures in both margins of the verso

Scribe Padmadhvaja

Date of Copying NS 856 naṣṭajyeṣṭhaśukla 6 budhvāra (~ 1736 AD)

Owner of MS Rājopādhyāya

Place of Deposit Kathmandu

Accession No. E 2912

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya || oṃ namaḥ śrīkṛṣṇāya ||

nārāyaṇan namaskṛtya … tato jayam udīrayet ||

dvaipāyanoṣṭapuṭanisṛtam aprameyaṃ …
kiṃ tasya puṣkarajalair abhiṣecanena ||

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktaṃ |
nārāyaṇasyāṃśajam ekaputraṃ dvaipāyaṇaṃ vedamahānidhānaṃ || (fol. 1r1-3)

End

vede rāmāyaṇe puṇye bhārate bharatarṣabha ||
ādau cānte ca madhye ca, haris sarvvatra gīyate ||
yatra viṣṇukathā divyā śutayaś ca sanātanāḥ ||
tacchotavyaṃ manuṣyeṇa, paraṃ padam ihecchatā ||
etat pavitraṃ parama,m etadharmmaṇidarśanaṃ(!) |
etat sarvvaṃ guṇopetaṃ śrotavyaṃ bhūmim(!) icchatā || || ❁ || || (fol. 438r1-2)

Colophon

iti śrīkhileṣu mahābhārate śatasāhasryāṃ saṃhitāyāṃ pārijāte śrīharivaṃśabhaṭṭārakas samāpta[[ḥ]] || ||

śrī 3 kṛṣṇāya namaḥ || || ❁ || || samvat 856 naṣṭajyeṣṭhaśuklaṣaṣṭi, puṣyanakṣatra, budhvāra etasmin dine śrīharivaṃśa, rājadaivajña, padmadhvajena likhitaṃ, saṃpūrṇṇam iti, pustakaṃ || || śubham astu || || śrī 3 gopālajīsahāya || || ❖ || || (fol. 438r2-4)

Microfilm Details

Reel No. E 169/6

Date of Filming 09-01-1977

Exposures 443

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003